Tṛtīyaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

तृतीयः सर्गः

tṛtīyaḥ sargaḥ



tathāgata varṇana



tapase tataḥ kapilavāstu hayagajarathaughasaṃkulam|

śrīmadabhayapranuraktajanaṃ sa vihāya niścitamanā vanaṃ yayau||1||



vividhāgamāṃstapasi tāṃśca vividhaniyamāśrayān munīn|

prekṣya sa viṣayatṛṣākṛpaṇānanavasthitaṃ tapa iti nyavartata||2||



atha mokṣavādinamarāḍamupaśamamatiṃ tathodrakam|

tattvakṛtamatirupāsya jahāvayamapyamārga iti mārgakovidaḥ||3||



sa vicārayan jagati kiṃ nu paramamiti taṃ tamāgamam|

niścayamanadhigataḥ parataḥ paramaṃ cacāra tapa eva duṣkaram||4||



atha naiṣa mārga iti vīkṣya tadapi vipulaṃ jahau tapaḥ|

dhyānaviṣayamavagamya paraṃ bubhuje varānnamamṛtattvabuddhaye||5||



sa suvarṇapīnayugabāhurṛṣabhagatirāyatekṣaṇaḥ|

plakṣamavaniruhamabhyagamat paramasya niścayavidherbubhutsayā||6||



upaviśya tatra kṛtabuddhiracaladhṛtiradrirājavat|

mārabalamajayadugramatho bubudhe padaṃ śivamahāryamavyayam||7||



avagamya taṃ ca kṛtakāryamamṛtamanaso divaukasaḥ|

harṣatulamagaman muditā vimukhī tu mārapariṣat pracukṣubhe||8||



sanagā ca bhūḥ pravicacāla hutabahasakhaḥ śivo vavau|

nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ||9||



avabudhya caiva paramārthamajaramanukampayā vibhuḥ|

nityamamṛtamupadarśayituṃ sa varāṇasīparikarāmayāt purīm||10||



atha dharmacakramṛtanābhi dhṛtimatisamādhinemimat|

tatra vinayaniyamāramṛṣirjagato hitāya pariṣadyavartayat||11||



iti duḥkhametadiyamasya samudayalatā pravartikā|

śāntiriyamayamupāya iti pravibhāgaśaḥ paramidaṃ catuṣṭayam||12||



abhidhāya ca triparivartamatulamanivartyamuttamam|

dvādaśaniyatavikalpaṃ ṛṣirvinināya kauṇḍinasagotramāditaḥ||13||



sa hi doṣasāgaramagādhamupadhijalamādhijantukam|

krodhamadabhayataraṅgacalaṃ pratatāra lokamapi ca vyatārayat||14||



sa vinīya kāśiṣu gayeṣu bahujanamatho girivraje|

pitryamapi paramakāruṇiko nagaraṃ yayāvanujighṛkṣayā tadā||15||



viṣayātmakasya hi janasya bahuvividhamārgasevinaḥ|

sūryasadṛśavapurabhyudito vijahāra sūrya iva gautamastamaḥ||16||



abhitastataḥ kapilavāstu paramaśubhavāstusaṃstutam|

vastumatiśuci śivopavanaṃ sa dadarśa niḥspṛhatayā yathā vanam||17||



aparigrahaḥ sa hi babhūva niyatamatirātmanīśvaraḥ|

naikavidhabhayakareṣu kimu svajanasvadeśajanamitravastuṣu||18||



pratipūjayā na sa jaharṣa na ca śucamavajñayāgamat|

niścitamatirasicandanayorna jagāma duḥkhasukhayośca vikriyām||19||



atha pārthivaḥ samupalabhya sutamupagataṃ tathāgatam|

tūrṇamabahuturagānugataḥ sutadarśanotsukatayābhiniryayau||20||



sugatastathāgatamavekṣya narapatimadhīramāśayā|

śeṣamapi ca janamaśrumukhaṃ vininīṣayā gaganamutpapāta ha||21||



sa vicakrame divi bhuvīva punarupaviveśa tasthivān|

niścalamatiraśayiṣṭa punarbahudhābhavat punarabhūttathaikadhā||22||



salile kṣitāviva cacāra jalamiva viveśa medinīm|

megha iva divi vavarṣa punaḥ punarajvalannava ivodito raviḥ||23||



yugapajjvalan jvalanavacca jalamavasṛjaṃśca meghavat|

taptakanakasadṛśaprabhayā sa babhau pradīpta iva sandhyayā ghanaḥ||24||



tamudīkṣya hemamaṇijālavalayinamivotthitaṃ dhvajam|

prītimagamadatulāṃ nṛpatirjanatā natāśca bahumānamabhyayuḥ||25||



atha bhājanīkṛtamavekṣya manujapatimṛddhisaṃpadā|

paurajanamapi ca tatpravaṇaṃ nijagāda dharmavinayaṃ vināyakaḥ||26||



nṛpatistataḥ prathamamāpa phalamamṛtadharmasiddhaye|

dharmamatulamadhigamya munermuṃnaye nanāma sa yato gurāviva||27||



bahavaḥ prasannamanaso'tha jananamaraṇārtibhīravaḥ|

śākyatanayavṛṣabhāḥ kṛtino vṛṣabhā ivānalabhayāt pravavrajuḥ||28||



vijahustu ye'pi na gṛhāṇi tanayapitṛmātrapekṣayā|

te'pi niyamavidhimāmaraṇājjagṛhuśca yuktamanasaśca dadhrire||29||



na jihiṃsa sūkṣmamapi jantumapi paravadhopajīvinaḥ|

kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā||30||



akṛśodyamaḥ kṛśadhano'pi paraparibhavāsaho'pi san|

nānyadhanamapahāra tathā bhujagādivānyavibhavāddhi vivyathe||31||



vibhavānvito'pi taruṇo'pi viṣayacapalendriyo'pi san|

naiva ca parayuvatīragamat paramaṃ hi tā dahanato'pyamanyata||32||



anṛtaṃ jagāda na ca kaścidṛtamapi jajalpa nāpriyam|

ślakṣṇamapi ca na jagāvahitaṃ hitamapyuvāca na ca paiśunāca yat||33||



manasā lulobha na ca jātu paravasuṣu gṛddhamānasaḥ|

kāmasukhamasukhato vimṛśan vijahāra tṛpta iva tatra sajjanaḥ||34||



na parasya kaścidapaghātamapi ca saghṛṇo vyacintayat|

mātṛpitṛsutasuhṛtsadṛśaṃ sa dadarśa tatra hi parasparaṃ janaḥ||35||



niyataṃ bhaviṣyati paratra bhavadapi ca bhūtamapyatho|

karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca||36||



iti karmaṇā daśavidhena paramakuśalena bhūriṇā|

bhraṃśini śithilaguṇo'pi yuge vijahāra tatra munisaṃśrayājjanaḥ||37||



na ca tatra kaścidupapattisukhamabhilalāṣa tairguṇaiḥ|

sarvamaśivamavagamya bhavaṃ bhavasaṃkṣayāya vavṛte na janmane||38||



akathaṃkathā gṛhiṇa eva paramapariśuddhadṛṣṭayaḥ|

strotasi hi vavṛtire bahavo rajasaṃstanutvamapi cakrire pare||39||



vavṛte'tra yo'pi viṣayeṣu vibhavasadṛśeṣu kaścana|

tyāgāvinayaniyamābhirato vijahāra so'pi na cacāla satpathāt||40||



api ca svato'pi parato'pi na bhayamabhavanna daivataḥ|

tatra ca susukhasubhikṣaguṇairjahṛṣuḥ prajāḥ kṛtayuge manoriva||41||



iti muditamanāmayaṃ nirāpat kururaghupūrupuropamaṃ puraṃ tat|

abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge||42||



saundaranande mahākāvye 'tathāgata-varṇana' nāma tṛtīya sarga samāpta|